Sanskrit Segmenter Summary


Input: श्रुतं तु सर्वान् अत्येति न श्रुतं अतीयाद् अधिदैवम् अथाध्यात्मम् अधियज्ञम् इति त्रयम् मन्त्रेषु ब्राह्मणे चैव श्रुतम् इत्य् अभिधीयते
Chunks: śrutam tu sarvān atyeti na śrutam atīyāt adhidaivam athādhyātmam adhiyajñam iti trayam mantreṣu brāhmaṇe caiva śrutam ityabhidhīyate
SH SelectionUoH Analysis

śrutam tu sarvān atyeti na śrutam atīyāt adhidaivam athādhyātmam adhiyajñam iti trayam mantreu brāhmae caiva śrutam ityabhidhīyate 
śrutam
tu
sarvān
atyeti
na
śrutam
atīyāt
adhidaivam
atha
adhiyajñam
iti
trayam
mantreṣu
brāhmaṇe
ca
śrutam
iti
abhidhīyate
adhyātmam
eva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria